Original

मेघजालनिभं सैन्यं तव पुत्रस्य मारिष ।प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः ॥ २२ ॥

Segmented

मेघ-जाल-निभम् सैन्यम् तव पुत्रस्य मारिष प्रत्यगृह्णात् शिनि पौत्रः शरैः आशीविष-उपमैः

Analysis

Word Lemma Parse
मेघ मेघ pos=n,comp=y
जाल जाल pos=n,comp=y
निभम् निभ pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
शिनि शिनि pos=n,g=m,c=6,n=s
पौत्रः पौत्र pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
आशीविष आशीविष pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p