Original

स संप्रहारस्तुमुलस्तस्य तेषां च धन्विनाम् ।देवासुररणप्रख्यः प्रावर्तत जनक्षयः ॥ २१ ॥

Segmented

स सम्प्रहारः तुमुलः तस्य तेषाम् च धन्विनाम् देवासुर-रण-प्रख्यः प्रावर्तत जन-क्षयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सम्प्रहारः सम्प्रहार pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
देवासुर देवासुर pos=a,comp=y
रण रण pos=n,comp=y
प्रख्यः प्रख्या pos=n,g=m,c=1,n=s
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
जन जन pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s