Original

तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैः शरैः ।जघान त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान् ॥ २० ॥

Segmented

तान् एवम् ब्रुवतो वीरान् सात्यकिः निशितैः शरैः जघान त्रि-शतान् अश्वान् कुञ्जरान् च चतुः-शतान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
एवम् एवम् pos=i
ब्रुवतो ब्रू pos=va,g=m,c=2,n=p,f=part
वीरान् वीर pos=n,g=m,c=2,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
जघान हन् pos=v,p=3,n=s,l=lit
त्रि त्रि pos=n,comp=y
शतान् शत pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
pos=i
चतुः चतुर् pos=n,comp=y
शतान् शत pos=n,g=m,c=2,n=p