Original

शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः ।मृगान्व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत् ॥ २ ॥

Segmented

शर-दंष्ट्रः नर-व्याघ्रः विचित्र-कवच-छविः मृगान् व्याघ्र इव आजिघ्रन् ते सैन्यम् अभीषयत्

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
दंष्ट्रः दंष्ट्र pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
विचित्र विचित्र pos=a,comp=y
कवच कवच pos=n,comp=y
छविः छवि pos=n,g=m,c=1,n=s
मृगान् मृग pos=n,g=m,c=2,n=p
व्याघ्र व्याघ्र pos=n,g=m,c=1,n=s
इव इव pos=i
आजिघ्रन् आघ्रा pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अभीषयत् भीषय् pos=v,p=3,n=s,l=lan