Original

इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः ।समीपं सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः ।जह्याद्रवस्व तिष्ठेति पश्य पश्येति वादिनः ॥ १९ ॥

Segmented

इति एवम् ब्रुवतः तस्य सात्यकेः अमित-ओजसः समीपम् सैनिकाः ते तु शीघ्रम् ईयुः युयुत्सवः जहि आद्रवस्व तिष्ठ इति पश्य पश्य इति वादिनः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
ब्रुवतः ब्रू pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
सात्यकेः सात्यकि pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
तु तु pos=i
शीघ्रम् शीघ्रम् pos=i
ईयुः pos=v,p=3,n=p,l=lit
युयुत्सवः युयुत्सु pos=a,g=m,c=1,n=p
जहि हा pos=v,p=2,n=s,l=lot
आद्रवस्व आद्रु pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
पश्य पश् pos=v,p=2,n=s,l=lot
इति इति pos=i
वादिनः वादिन् pos=a,g=m,c=1,n=p