Original

निहतानाहवे पश्य पदात्यश्वरथद्विपान् ।मच्छरैरग्निसंकाशैर्विदेहासून्सहस्रशः ॥ १८ ॥

Segmented

निहतान् आहवे पश्य पदाति-अश्व-रथ-द्विपान् मद्-शरैः अग्नि-संकाशैः विदेह-असून् सहस्रशः

Analysis

Word Lemma Parse
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
आहवे आहव pos=n,g=m,c=7,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
पदाति पदाति pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
द्विपान् द्विप pos=n,g=m,c=2,n=p
मद् मद् pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
अग्नि अग्नि pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
विदेह विदेह pos=a,comp=y
असून् असु pos=n,g=m,c=2,n=p
सहस्रशः सहस्रशस् pos=i