Original

पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे ।एष सैन्यानि शत्रूणां विधमामि शितैः शरैः ॥ १७ ॥

Segmented

पश्य मे सूत विक्रान्तम् इन्द्रस्य इव महा-मृधे एष सैन्यानि शत्रूणाम् विधमामि शितैः शरैः

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
सूत सूत pos=n,g=m,c=8,n=s
विक्रान्तम् विक्रान्त pos=n,g=n,c=2,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
इव इव pos=i
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
एष एतद् pos=n,g=m,c=1,n=s
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
विधमामि विधम् pos=v,p=1,n=s,l=lat
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p