Original

एतद्बलार्णवं तात वारयिष्ये महारणे ।पौर्णमास्यामिवोद्धूतं वेलेव सलिलाशयम् ॥ १६ ॥

Segmented

एतद् बल-अर्णवम् तात वारयिष्ये महा-रणे पौर्णमास्याम् इव उद्धूतम् वेला इव सलिलाशयम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
बल बल pos=n,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
वारयिष्ये वारय् pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
पौर्णमास्याम् पौर्णमासी pos=n,g=f,c=7,n=s
इव इव pos=i
उद्धूतम् उद्धू pos=va,g=m,c=2,n=s,f=part
वेला वेला pos=n,g=f,c=1,n=s
इव इव pos=i
सलिलाशयम् सलिलाशय pos=n,g=m,c=2,n=s