Original

नादयन्वै दिशः सर्वा रथघोषेण सारथे ।पृथिवीं चान्तरिक्षं च कम्पयन्सागरानपि ॥ १५ ॥

Segmented

नादयन् वै दिशः सर्वा रथ-घोषेण सारथे पृथिवीम् च अन्तरिक्षम् च कम्पयन् सागरान् अपि

Analysis

Word Lemma Parse
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
सारथे सारथि pos=n,g=m,c=8,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
pos=i
कम्पयन् कम्पय् pos=va,g=m,c=1,n=s,f=part
सागरान् सागर pos=n,g=m,c=2,n=p
अपि अपि pos=i