Original

इदमेति समुद्धूतं धार्तराष्ट्रस्य यद्बलम् ।मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत् ॥ १४ ॥

Segmented

इदम् एति समुद्धूतम् धार्तराष्ट्रस्य यद् बलम् माम् एव अभिमुखम् तूर्णम् गज-अश्व-रथ-पत्तिमत्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
एति pos=v,p=3,n=s,l=lat
समुद्धूतम् समुद्धू pos=va,g=n,c=1,n=s,f=part
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
अभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
पत्तिमत् पत्तिमत् pos=a,g=n,c=1,n=s