Original

तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुंगवः ।शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव ॥ १३ ॥

Segmented

तान् अभिद्रवतः सर्वान् समीक्ष्य शिनि-पुंगवः शनैः याहि इति यन्तारम् अब्रवीत् प्रहसन्न् इव

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अभिद्रवतः अभिद्रु pos=va,g=m,c=2,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
समीक्ष्य समीक्ष् pos=vi
शिनि शिनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
शनैः शनैस् pos=i
याहि या pos=v,p=2,n=s,l=lot
इति इति pos=i
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i