Original

अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः ।पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिताः ॥ ११ ॥

Segmented

अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः पृष्ठतः सात्यकिम् यान्तम् अन्वधावन्न् अमर्षिताः

Analysis

Word Lemma Parse
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
शस्त्रवन्तो शस्त्रवत् pos=a,g=m,c=1,n=p
दुरासदाः दुरासद pos=a,g=m,c=1,n=p
पृष्ठतः पृष्ठतस् pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
अन्वधावन्न् अनुधाव् pos=v,p=3,n=p,l=lan
अमर्षिताः अमर्षित pos=a,g=m,c=1,n=p