Original

दुर्योधनश्चित्रसेनो दुःशासनविविंशती ।शकुनिर्दुःसहश्चैव युवा दुर्मर्षणः क्रथः ॥ १० ॥

Segmented

दुर्योधनः चित्रसेनः दुःशासन-विविंशति शकुनिः दुःसहः च एव युवा दुर्मर्षणः क्रथः

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
दुःशासन दुःशासन pos=n,comp=y
विविंशति विविंशति pos=n,g=m,c=1,n=d
शकुनिः शकुनि pos=n,g=m,c=1,n=s
दुःसहः दुःसह pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
युवा युवन् pos=n,g=m,c=1,n=s
दुर्मर्षणः दुर्मर्षण pos=n,g=m,c=1,n=s
क्रथः क्रथ pos=n,g=m,c=1,n=s