Original

अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम् ।स एष श्रूयते शब्दो गाण्डीवस्यामितौजसः ॥ ९ ॥

Segmented

अभ्याश-स्थम् अहम् मन्ये श्वेताश्वम् कृष्णसारथिम् स एष श्रूयते शब्दो गाण्डीवस्य अमित-ओजसः

Analysis

Word Lemma Parse
अभ्याश अभ्याश pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
श्वेताश्वम् श्वेताश्व pos=n,g=m,c=2,n=s
कृष्णसारथिम् कृष्णसारथि pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
शब्दो शब्द pos=n,g=m,c=1,n=s
गाण्डीवस्य गाण्डीव pos=n,g=n,c=6,n=s
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=n,c=6,n=s