Original

हार्दिक्यं योधवर्यं च प्राप्तं मन्ये धनंजयम् ।न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः ।वह्नेरिव प्रदीप्तस्य ग्रीष्मे शुष्कं तृणोलपम् ॥ ७ ॥

Segmented

हार्दिक्यम् योध-वर्यम् च प्राप्तम् मन्ये धनंजयम् न हि मे जायते त्रासो दृष्ट्वा सैन्यानि अनेकशस् वह्नेः इव प्रदीप्तस्य ग्रीष्मे शुष्कम् तृण-उलपम्

Analysis

Word Lemma Parse
हार्दिक्यम् हार्दिक्य pos=n,g=m,c=2,n=s
योध योध pos=n,comp=y
वर्यम् वर्य pos=a,g=m,c=2,n=s
pos=i
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
मन्ये मन् pos=v,p=1,n=s,l=lat
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
जायते जन् pos=v,p=3,n=s,l=lat
त्रासो त्रास pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
अनेकशस् अनेकशस् pos=i
वह्नेः वह्नि pos=n,g=m,c=6,n=s
इव इव pos=i
प्रदीप्तस्य प्रदीप् pos=va,g=m,c=6,n=s,f=part
ग्रीष्मे ग्रीष्म pos=n,g=m,c=7,n=s
शुष्कम् शुष्क pos=a,g=m,c=2,n=s
तृण तृण pos=n,comp=y
उलपम् उलप pos=n,g=m,c=2,n=s