Original

अतोऽन्यं पृतनाशेषं मन्ये कुनदिकामिव ।तर्तव्यामल्पसलिलां चोदयाश्वानसंभ्रमम् ॥ ५ ॥

Segmented

अतो ऽन्यम् पृतना-शेषम् मन्ये कुनदिकाम् इव तर्तव्याम् अल्प-सलिलाम् चोदय अश्वान् असंभ्रमम्

Analysis

Word Lemma Parse
अतो अतस् pos=i
ऽन्यम् अन्य pos=n,g=m,c=2,n=s
पृतना पृतना pos=n,comp=y
शेषम् शेष pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
कुनदिकाम् कुनदिका pos=n,g=f,c=2,n=s
इव इव pos=i
तर्तव्याम् तृ pos=va,g=f,c=2,n=s,f=krtya
अल्प अल्प pos=a,comp=y
सलिलाम् सलिल pos=n,g=f,c=2,n=s
चोदय चोदय् pos=v,p=2,n=s,l=lot
अश्वान् अश्व pos=n,g=m,c=2,n=p
असंभ्रमम् असंभ्रम pos=a,g=n,c=2,n=s