Original

स ततः पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः ।प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत् ॥ ४६ ॥

Segmented

स ततः पुरुष-व्याघ्रः सात्यकिः सत्य-विक्रमः प्रहृष्टः तावकान् जित्वा सूतम् याहि इति अचोदयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
तावकान् तावक pos=a,g=m,c=2,n=p
जित्वा जि pos=vi
सूतम् सूत pos=n,g=m,c=2,n=s
याहि या pos=v,p=2,n=s,l=lot
इति इति pos=i
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan