Original

काम्बोजसैन्यं विद्राव्य दुर्जयं युधि भारत ।यवनानां च तत्सैन्यं शकानां च महद्बलम् ॥ ४५ ॥

Segmented

काम्बोज-सैन्यम् विद्राव्य दुर्जयम् युधि भारत यवनानाम् च तत् सैन्यम् शकानाम् च महद् बलम्

Analysis

Word Lemma Parse
काम्बोज काम्बोज pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
विद्राव्य विद्रावय् pos=vi
दुर्जयम् दुर्जय pos=a,g=n,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
यवनानाम् यवन pos=n,g=m,c=6,n=p
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
शकानाम् शक pos=n,g=m,c=6,n=p
pos=i
महद् महत् pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s