Original

पार्ष्णिभिश्च कशाभिश्च ताडयन्तस्तुरंगमान् ।जवमुत्तममास्थाय सर्वतः प्राद्रवन्भयात् ॥ ४४ ॥

Segmented

पार्ष्णि च कशाभिः च ताडय् तुरंगमान् जवम् उत्तमम् आस्थाय सर्वतः प्राद्रवन् भयात्

Analysis

Word Lemma Parse
पार्ष्णि पार्ष्णि pos=n,g=m,c=3,n=p
pos=i
कशाभिः कशा pos=n,g=f,c=3,n=p
pos=i
ताडय् ताडय् pos=va,g=m,c=1,n=p,f=part
तुरंगमान् तुरंगम pos=n,g=m,c=2,n=p
जवम् जव pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
आस्थाय आस्था pos=vi
सर्वतः सर्वतस् pos=i
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
भयात् भय pos=n,g=n,c=5,n=s