Original

वज्राशनिसमस्पर्शैः सुपर्वभिरजिह्मगैः ।ते साश्वयाना निहताः समावव्रुर्वसुंधराम् ॥ ४२ ॥

Segmented

वज्र-अशनि-सम-स्पर्शैः सुपर्वभिः अजिह्मगैः ते स अश्व-यानाः निहताः समावव्रुः वसुंधराम्

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शैः स्पर्श pos=n,g=m,c=3,n=p
सुपर्वभिः सुपर्वन् pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
अश्व अश्व pos=n,comp=y
यानाः यान pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
समावव्रुः समावृ pos=v,p=3,n=p,l=lit
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s