Original

रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ ।कबन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम् ॥ ४१ ॥

Segmented

रुधिर-उक्ः-सर्व-अङ्गैः तैः तत् आयोधनम् बभौ कबन्धैः संवृतम् सर्वम् ताम्र-अभ्रैः खम् इव आवृतम्

Analysis

Word Lemma Parse
रुधिर रुधिर pos=n,comp=y
उक्ः उक्ष् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गैः अङ्ग pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=1,n=s
आयोधनम् आयोधन pos=n,g=n,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
कबन्धैः कबन्ध pos=n,g=m,c=3,n=p
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
ताम्र ताम्र pos=a,comp=y
अभ्रैः अभ्र pos=n,g=m,c=3,n=p
खम् pos=n,g=n,c=1,n=s
इव इव pos=i
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part