Original

तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम् ।जलसंधबलेनाजौ पुरुषादैरिवावृतम् ॥ ४ ॥

Segmented

तीर्णाः स्म दुस्तरम् तात द्रोण-अनीक-महा-अर्णवम् जलसंध-बलेन आजौ पुरुषादैः इव आवृतम्

Analysis

Word Lemma Parse
तीर्णाः तृ pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
दुस्तरम् दुस्तर pos=a,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
द्रोण द्रोण pos=n,comp=y
अनीक अनीक pos=n,comp=y
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
जलसंध जलसंध pos=n,comp=y
बलेन बल pos=n,g=n,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
पुरुषादैः पुरुषाद pos=n,g=m,c=3,n=p
इव इव pos=i
आवृतम् आवृ pos=va,g=m,c=2,n=s,f=part