Original

काम्बोजानां सहस्रैस्तु शकानां च विशां पते ।शबराणां किरातानां बर्बराणां तथैव च ॥ ३८ ॥

Segmented

काम्बोजानाम् सहस्रैः तु शकानाम् च विशाम् पते शबराणाम् किरातानाम् बर्बराणाम् तथा एव च

Analysis

Word Lemma Parse
काम्बोजानाम् काम्बोज pos=n,g=m,c=6,n=p
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
तु तु pos=i
शकानाम् शक pos=n,g=m,c=6,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
शबराणाम् शबर pos=n,g=m,c=6,n=p
किरातानाम् किरात pos=n,g=m,c=6,n=p
बर्बराणाम् बर्बर pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i