Original

सुपूर्णायतमुक्तैस्तानव्यवच्छिन्नपिण्डितैः ।पञ्च षट्सप्त चाष्टौ च बिभेद यवनाञ्शरैः ॥ ३७ ॥

Segmented

सु पूर्ण-आयत-मुक्तैः तान् अव्यवच्छिन्न-पिण्डितैः पञ्च षट् सप्त च अष्टौ च बिभेद यवनाञ् शरैः

Analysis

Word Lemma Parse
सु सु pos=i
पूर्ण पृ pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
अव्यवच्छिन्न अव्यवच्छिन्न pos=a,comp=y
पिण्डितैः पिण्डय् pos=va,g=m,c=3,n=p,f=part
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
षट् षष् pos=n,g=m,c=2,n=p
सप्त सप्तन् pos=n,g=m,c=2,n=p
pos=i
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
pos=i
बिभेद भिद् pos=v,p=3,n=s,l=lit
यवनाञ् यवन pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p