Original

ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे ।शतशो न्यपतंस्तत्र व्यसवो वसुधातले ॥ ३६ ॥

Segmented

ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे शतशो न्यपतन् तत्र व्यसवो वसुधा-तले

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हन्यमाना हन् pos=va,g=m,c=1,n=p,f=part
वीरेण वीर pos=n,g=m,c=3,n=s
म्लेच्छाः म्लेच्छ pos=n,g=m,c=1,n=p
सात्यकिना सात्यकि pos=n,g=m,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
शतशो शतशस् pos=i
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
व्यसवो व्यसु pos=a,g=m,c=1,n=p
वसुधा वसुधा pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s