Original

शैक्यायसानि वर्माणि कांस्यानि च समन्ततः ।भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम् ॥ ३५ ॥

Segmented

शैक्यायसानि वर्माणि कांस्यानि च समन्ततः भित्त्वा देहान् तथा तेषाम् शरा जग्मुः मही-तलम्

Analysis

Word Lemma Parse
शैक्यायसानि शैक्यायस pos=a,g=n,c=2,n=p
वर्माणि वर्मन् pos=n,g=n,c=2,n=p
कांस्यानि कांस्य pos=a,g=n,c=2,n=p
pos=i
समन्ततः समन्ततः pos=i
भित्त्वा भिद् pos=vi
देहान् देह pos=n,g=m,c=2,n=p
तथा तथा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
शरा शर pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
मही मही pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s