Original

रुक्मपुङ्खैः सुनिशितैर्गार्ध्रपत्रैरजिह्मगैः ।उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि ॥ ३४ ॥

Segmented

रुक्म-पुङ्खैः सु निशितैः गार्ध्र-पत्रैः अजिह्मगैः उच्चकर्त शिरांसि उग्रः यवनानाम् भुजान् अपि

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
सु सु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
गार्ध्र गार्ध्र pos=a,comp=y
पत्रैः पत्त्र pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
उच्चकर्त उत्कृत् pos=v,p=3,n=s,l=lit
शिरांसि शिरस् pos=n,g=n,c=2,n=p
उग्रः उग्र pos=a,g=m,c=1,n=s
यवनानाम् यवन pos=n,g=m,c=6,n=p
भुजान् भुज pos=n,g=m,c=2,n=p
अपि अपि pos=i