Original

सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम् ।बहवो लघुहस्ताश्च शरवर्षैरवाकिरन् ॥ ३२ ॥

Segmented

सात्यकिम् ते समासाद्य पृतनासु अनिवर्तिनम् बहवो लघु-हस्तासः च शर-वर्षैः अवाकिरन्

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
समासाद्य समासादय् pos=vi
पृतनासु पृतना pos=n,g=f,c=7,n=p
अनिवर्तिनम् अनिवर्तिन् pos=a,g=m,c=2,n=s
बहवो बहु pos=a,g=m,c=1,n=p
लघु लघु pos=a,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
pos=i
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan