Original

संजय उवाच ।एवमुक्तस्तदा सूतः शिक्षितान्साधुवाहिनः ।शशाङ्कसंनिकाशान्वै वाजिनोऽचूचुदद्भृशम् ॥ ३० ॥

Segmented

संजय उवाच एवम् उक्तवान् तदा सूतः शिक्षितान् साधु-वाहिन् शशाङ्क-संनिकाशान् वै वाजिनो ऽचूचुदद् भृशम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
सूतः सूत pos=n,g=m,c=1,n=s
शिक्षितान् शिक्षय् pos=va,g=m,c=2,n=p,f=part
साधु साधु pos=a,comp=y
वाहिन् वाहिन् pos=a,g=m,c=2,n=p
शशाङ्क शशाङ्क pos=n,comp=y
संनिकाशान् संनिकाश pos=a,g=m,c=2,n=p
वै वै pos=i
वाजिनो वाजिन् pos=n,g=m,c=2,n=p
ऽचूचुदद् चुद् pos=v,p=3,n=s,l=lun
भृशम् भृशम् pos=i