Original

प्राणापहारिणं रौद्रं वादित्रोत्क्रुष्टनादितम् ।योधानामसुखस्पर्शं दुर्धर्षमजयैषिणाम् ॥ ३ ॥

Segmented

प्राण-अपहारिनम् रौद्रम् वादित्र-उत्क्रुष्ट-नादितम् योधानाम् असुख-स्पर्शम् दुर्धर्षम् अजय-एषिणाम्

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
अपहारिनम् अपहारिन् pos=a,g=m,c=2,n=s
रौद्रम् रौद्र pos=a,g=m,c=2,n=s
वादित्र वादित्र pos=n,comp=y
उत्क्रुष्ट उत्क्रुष्ट pos=n,comp=y
नादितम् नादय् pos=va,g=m,c=2,n=s,f=part
योधानाम् योध pos=n,g=m,c=6,n=p
असुख असुख pos=a,comp=y
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
अजय अजय pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p