Original

अद्य राजसहस्राणि निहतानि मया रणे ।दृष्ट्वा दुर्योधनो राजा संतप्स्यति महामृधे ॥ २८ ॥

Segmented

अद्य राज-सहस्राणि निहतानि मया रणे दृष्ट्वा दुर्योधनो राजा संतप्स्यति महा-मृधे

Analysis

Word Lemma Parse
अद्य अद्य pos=i
राज राजन् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
निहतानि निहन् pos=va,g=n,c=2,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
संतप्स्यति संतप् pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s