Original

अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान्वरान् ।द्विरर्जुनमिमं लोकं मंस्यते स सुयोधनः ॥ २७ ॥

Segmented

अद्य मे क्रुध्-रूपस्य निघ्नतः च वरान् वरान् द्विः अर्जुनम् इमम् लोकम् मंस्यते स सुयोधनः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
क्रुध् क्रुध् pos=va,comp=y,f=part
रूपस्य रूप pos=n,g=m,c=6,n=s
निघ्नतः निहन् pos=va,g=m,c=6,n=s,f=part
pos=i
वरान् वर pos=a,g=m,c=2,n=p
वरान् वर pos=a,g=m,c=2,n=p
द्विः द्विस् pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
मंस्यते मन् pos=v,p=3,n=s,l=lrt
तद् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s