Original

मत्सायकचिताङ्गानां रुधिरं स्रवतां बहु ।सैनिकानां वधं दृष्ट्वा संतप्स्यति सुयोधनः ॥ २६ ॥

Segmented

मद्-सायक-चि-अङ्गानाम् रुधिरम् स्रवताम् बहु सैनिकानाम् वधम् दृष्ट्वा संतप्स्यति सुयोधनः

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
सायक सायक pos=n,comp=y
चि चि pos=va,comp=y,f=part
अङ्गानाम् अङ्ग pos=n,g=m,c=6,n=p
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
स्रवताम् स्रु pos=va,g=m,c=6,n=p,f=part
बहु बहु pos=a,g=n,c=2,n=s
सैनिकानाम् सैनिक pos=n,g=m,c=6,n=p
वधम् वध pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
संतप्स्यति संतप् pos=v,p=3,n=s,l=lrt
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s