Original

अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान् ।अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः ॥ २५ ॥

Segmented

अद्य मे क्षिप्र-हस्तस्य क्षिपतः सायक-उत्तमान् अलात-चक्र-प्रतिमम् धनुः द्रक्ष्यन्ति कौरवाः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
क्षिप्र क्षिप्र pos=a,comp=y
हस्तस्य हस्त pos=n,g=m,c=6,n=s
क्षिपतः क्षिप् pos=va,g=m,c=6,n=s,f=part
सायक सायक pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
अलात अलात pos=n,comp=y
चक्र चक्र pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
कौरवाः कौरव pos=n,g=m,c=1,n=p