Original

अद्य कौरवसैन्यस्य दीर्यमाणस्य संयुगे ।श्रुत्वा विरावं बहुधा संतप्स्यति सुयोधनः ॥ २२ ॥

Segmented

अद्य कौरव-सैन्यस्य दीर्यमाणस्य संयुगे श्रुत्वा विरावम् बहुधा संतप्स्यति सुयोधनः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
कौरव कौरव pos=a,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
दीर्यमाणस्य दृ pos=va,g=n,c=6,n=s,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s
श्रुत्वा श्रु pos=vi
विरावम् विराव pos=n,g=m,c=2,n=s
बहुधा बहुधा pos=i
संतप्स्यति संतप् pos=v,p=3,n=s,l=lrt
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s