Original

अद्य द्रक्ष्यन्ति मे वीर्यं कौरवाः ससुयोधनाः ।मुण्डानीके हते सूत सर्वसैन्येषु चासकृत् ॥ २१ ॥

Segmented

अद्य द्रक्ष्यन्ति मे वीर्यम् कौरवाः स सुयोधनाः मुण्ड-अनीके हते सूत सर्व-सैन्येषु च असकृत्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
मे मद् pos=n,g=,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
कौरवाः कौरव pos=n,g=m,c=1,n=p
pos=i
सुयोधनाः सुयोधन pos=n,g=m,c=1,n=p
मुण्ड मुण्ड pos=n,comp=y
अनीके अनीक pos=n,g=n,c=7,n=s
हते हन् pos=va,g=n,c=7,n=s,f=part
सूत सूत pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
pos=i
असकृत् असकृत् pos=i