Original

सात्यकिरुवाच ।मुण्डानेतान्हनिष्यामि दानवानिव वासवः ।प्रतिज्ञां पारयिष्यामि काम्बोजानेव मा वह ।अद्यैषां कदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम् ॥ २० ॥

Segmented

सात्यकिः उवाच मुण्डान् एतान् हनिष्यामि दानवान् इव वासवः प्रतिज्ञाम् पारयिष्यामि काम्बोजान् एव मा वह अद्य एषाम् कदनम् कृत्वा क्षिप्रम् यास्यामि पाण्डवम्

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मुण्डान् मुण्ड pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
दानवान् दानव pos=n,g=m,c=2,n=p
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
पारयिष्यामि पारय् pos=v,p=1,n=s,l=lrt
काम्बोजान् काम्बोज pos=n,g=m,c=2,n=p
एव एव pos=i
मा मद् pos=n,g=,c=2,n=s
वह वह् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
कदनम् कदन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
क्षिप्रम् क्षिप्रम् pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s