Original

रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम् ।खड्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम् ॥ २ ॥

Segmented

रथ-अश्व-नाग-कलिलम् शर-शक्ति-ऊर्मि-मालिनम् खड्ग-मत्स्यम् गदा-ग्राहम् शूर-आयुध-महा-स्वनम्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
नाग नाग pos=n,comp=y
कलिलम् कलिल pos=a,g=m,c=2,n=s
शर शर pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
ऊर्मि ऊर्मि pos=n,comp=y
मालिनम् मालिन् pos=a,g=m,c=2,n=s
खड्ग खड्ग pos=n,comp=y
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
गदा गदा pos=n,comp=y
ग्राहम् ग्राह pos=n,g=m,c=2,n=s
शूर शूर pos=n,comp=y
आयुध आयुध pos=n,comp=y
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s