Original

के त्वां युधि पराक्रान्तं कालान्तकयमोपमम् ।दृष्ट्वा विक्रमसंपन्नं विद्रविष्यन्ति संयुगे ।केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज ॥ १९ ॥

Segmented

के त्वाम् युधि पराक्रान्तम् काल-अन्तक-यम-उपमम् दृष्ट्वा विक्रम-सम्पन्नम् विद्रविष्यन्ति संयुगे केषाम् वैवस्वतो राजा स्मरते ऽद्य महा-भुज

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
पराक्रान्तम् पराक्रम् pos=va,g=m,c=2,n=s,f=part
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
यम यम pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विक्रम विक्रम pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
विद्रविष्यन्ति विद्रु pos=v,p=3,n=p,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s
केषाम् pos=n,g=m,c=6,n=p
वैवस्वतो वैवस्वत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
स्मरते स्मृ pos=v,p=3,n=s,l=lat
ऽद्य अद्य pos=i
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s