Original

आयुष्मन्कतरेण त्वा प्रापयामि धनंजयम् ।केषां क्रुद्धोऽसि वार्ष्णेय केषां मृत्युरुपस्थितः ।केषां संयमनीमद्य गन्तुमुत्सहते मनः ॥ १८ ॥

Segmented

आयुष्मन् कतरेण त्वा प्रापयामि धनंजयम् केषाम् क्रुद्धो ऽसि वार्ष्णेय केषाम् मृत्युः उपस्थितः केषाम् संयमनीम् अद्य गन्तुम् उत्सहते मनः

Analysis

Word Lemma Parse
आयुष्मन् आयुष्मत् pos=a,g=m,c=8,n=s
कतरेण कतर pos=n,g=m,c=3,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
प्रापयामि प्रापय् pos=v,p=1,n=s,l=lat
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
केषाम् pos=n,g=m,c=6,n=p
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
केषाम् pos=n,g=m,c=6,n=p
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part
केषाम् pos=n,g=m,c=6,n=p
संयमनीम् संयमनी pos=n,g=f,c=2,n=s
अद्य अद्य pos=i
गन्तुम् गम् pos=vi
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s