Original

त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन ।न च मे संभ्रमः कश्चिद्भूतपूर्वः कदाचन ।किमु चैतत्समासाद्य वीर संयुगगोष्पदम् ॥ १७ ॥

Segmented

त्वया सु बहवः युद्धे निर्जिताः शत्रु-सूदन न च मे संभ्रमः कश्चिद् भूत-पूर्वः कदाचन किमु च एतत् समासाद्य वीर संयुग-गोष्पदम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
सु सु pos=i
बहवः बहु pos=a,g=m,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
शत्रु शत्रु pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
संभ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
भूत भू pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
कदाचन कदाचन pos=i
किमु किमु pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
वीर वीर pos=n,g=m,c=8,n=s
संयुग संयुग pos=n,comp=y
गोष्पदम् गोष्पद pos=n,g=n,c=2,n=s