Original

द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा ।तथापि संभ्रमो न स्यात्त्वामाश्रित्य महाभुज ॥ १६ ॥

Segmented

द्रोणो वा रथिनाम् श्रेष्ठः कृपो मद्र-ईश्वरः ऽपि वा तथा अपि संभ्रमो न स्यात् त्वाम् आश्रित्य महा-भुज

Analysis

Word Lemma Parse
द्रोणो द्रोण pos=n,g=m,c=1,n=s
वा वा pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
कृपो कृप pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
तथा तथा pos=i
अपि अपि pos=i
संभ्रमो सम्भ्रम pos=n,g=m,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
आश्रित्य आश्रि pos=vi
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s