Original

सूत उवाच ।न संभ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम ।यद्यपि स्यात्सुसंक्रुद्धो जामदग्न्योऽग्रतः स्थितः ॥ १५ ॥

Segmented

सूत उवाच न संभ्रमो मे वार्ष्णेय विद्यते सत्य-विक्रम यदि अपि स्यात् सु संक्रुद्धः जामदग्न्यो ऽग्रतः स्थितः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
संभ्रमो सम्भ्रम pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
सत्य सत्य pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s
यदि यदि pos=i
अपि अपि pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
जामदग्न्यो जामदग्न्य pos=n,g=m,c=1,n=s
ऽग्रतः अग्रतस् pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part