Original

एतान्सरथनागाश्वान्निहत्याजौ सपत्तिनः ।इदं दुर्गं महाघोरं तीर्णमेवोपधारय ॥ १४ ॥

Segmented

एतान् स रथ-नाग-अश्वान् निहत्य आजौ स पत्तिन् इदम् दुर्गम् महा-घोरम् तीर्णम् एव उपधारय

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
pos=i
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्वान् अश्व pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi
आजौ आजि pos=n,g=m,c=7,n=s
pos=i
पत्तिन् पत्तिन् pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
दुर्गम् दुर्ग pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=2,n=s
तीर्णम् तृ pos=va,g=n,c=2,n=s,f=part
एव एव pos=i
उपधारय उपधारय् pos=v,p=2,n=s,l=lot