Original

शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः ।अन्ये च बहवो म्लेच्छा विविधायुधपाणयः ।मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः ॥ १३ ॥

Segmented

शकाः किराता दरदा बर्बराः ताम्रलिप्तकाः अन्ये च बहवो म्लेच्छा विविध-आयुध-पाणयः माम् एव अभिमुखाः सर्वे तिष्ठन्ति समर-अर्थिनः

Analysis

Word Lemma Parse
शकाः शक pos=n,g=m,c=1,n=p
किराता किरात pos=n,g=m,c=1,n=p
दरदा दरद pos=n,g=m,c=1,n=p
बर्बराः बर्बर pos=n,g=m,c=1,n=p
ताम्रलिप्तकाः ताम्रलिप्तक pos=n,g=m,c=1,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
म्लेच्छा म्लेच्छ pos=n,g=m,c=1,n=p
विविध विविध pos=a,comp=y
आयुध आयुध pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
समर समर pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p