Original

दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः ।शरबाणासनधरा यवनाश्च प्रहारिणः ॥ १२ ॥

Segmented

दंशिताः क्रूर-कर्माणः काम्बोजा युद्ध-दुर्मदाः शर-बाणासन-धराः यवनाः च प्रहारिणः

Analysis

Word Lemma Parse
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part
क्रूर क्रूर pos=a,comp=y
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
काम्बोजा काम्बोज pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p
शर शर pos=n,comp=y
बाणासन बाणासन pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
यवनाः यवन pos=n,g=m,c=1,n=p
pos=i
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p