Original

शनैर्विश्रम्भयन्नश्वान्याहि यत्तोऽरिवाहिनीम् ।यत्रैते सतनुत्राणाः सुयोधनपुरोगमाः ॥ ११ ॥

Segmented

शनैः विश्रम्भयन्न् अश्वान् याहि यत्तो अरि-वाहिनीम् यत्र एते स तनुत्राणाः सुयोधन-पुरोगमाः

Analysis

Word Lemma Parse
शनैः शनैस् pos=i
विश्रम्भयन्न् विश्रम्भय् pos=va,g=m,c=1,n=s,f=part
अश्वान् अश्व pos=n,g=m,c=2,n=p
याहि या pos=v,p=2,n=s,l=lot
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
अरि अरि pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
यत्र यत्र pos=i
एते एतद् pos=n,g=m,c=1,n=p
pos=i
तनुत्राणाः तनुत्राण pos=n,g=m,c=1,n=p
सुयोधन सुयोधन pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p