Original

संजय उवाच ।ततः स सात्यकिर्धीमान्महात्मा वृष्णिपुंगवः ।सुदर्शनं निहत्याजौ यन्तारमिदमब्रवीत् ॥ १ ॥

Segmented

संजय उवाच ततः स सात्यकिः धीमान् महात्मा वृष्णि-पुंगवः सुदर्शनम् निहत्य आजौ यन्तारम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
सुदर्शनम् सुदर्शन pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
आजौ आजि pos=n,g=m,c=7,n=s
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan