Original

तथैव शक्रप्रतिमोऽपि सात्यकिः सुदर्शने यान्क्षिपति स्म सायकान् ।द्विधा त्रिधा तानकरोत्सुदर्शनः शरोत्तमैः स्यन्दनवर्यमास्थितः ॥ ९ ॥

Segmented

तथा एव शक्र-प्रतिमः ऽपि सात्यकिः सुदर्शने यान् क्षिपति स्म सायकान् द्विधा त्रिधा तान् अकरोत् सुदर्शनः शर-उत्तमैः स्यन्दन-वर्यम् आस्थितः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
शक्र शक्र pos=n,comp=y
प्रतिमः प्रतिम pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सुदर्शने सुदर्शन pos=n,g=m,c=7,n=s
यान् यद् pos=n,g=m,c=2,n=p
क्षिपति क्षिप् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
सायकान् सायक pos=n,g=m,c=2,n=p
द्विधा द्विधा pos=i
त्रिधा त्रिधा pos=i
तान् तद् pos=n,g=m,c=2,n=p
अकरोत् कृ pos=v,p=3,n=s,l=lan
सुदर्शनः सुदर्शन pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
स्यन्दन स्यन्दन pos=n,comp=y
वर्यम् वर्य pos=a,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part