Original

शरैः सुतीक्ष्णैः शतशोऽभ्यविध्यत्सुदर्शनः सात्वतमुख्यमाजौ ।अनागतानेव तु तान्पृषत्कांश्चिच्छेद बाणैः शिनिपुंगवोऽपि ॥ ८ ॥

Segmented

शरैः सु तीक्ष्णैः शतशो ऽभ्यविध्यत् सुदर्शनः सात्वत-मुख्यम् आजौ

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
सु सु pos=i
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
शतशो शतशस् pos=i
ऽभ्यविध्यत् अभिव्यध् pos=v,p=3,n=s,l=lan
सुदर्शनः सुदर्शन pos=n,g=m,c=1,n=s
सात्वत सात्वत pos=n,comp=y
मुख्यम् मुख्य pos=a,g=m,c=2,n=s
आजौ आजि pos=n,g=m,c=7,n=s